Sanskrit tools

Sanskrit declension


Declension of दक्षस्था dakṣasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षस्था dakṣasthā
दक्षस्थे dakṣasthe
दक्षस्थाः dakṣasthāḥ
Vocative दक्षस्थे dakṣasthe
दक्षस्थे dakṣasthe
दक्षस्थाः dakṣasthāḥ
Accusative दक्षस्थाम् dakṣasthām
दक्षस्थे dakṣasthe
दक्षस्थाः dakṣasthāḥ
Instrumental दक्षस्थया dakṣasthayā
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थाभिः dakṣasthābhiḥ
Dative दक्षस्थायै dakṣasthāyai
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थाभ्यः dakṣasthābhyaḥ
Ablative दक्षस्थायाः dakṣasthāyāḥ
दक्षस्थाभ्याम् dakṣasthābhyām
दक्षस्थाभ्यः dakṣasthābhyaḥ
Genitive दक्षस्थायाः dakṣasthāyāḥ
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थानाम् dakṣasthānām
Locative दक्षस्थायाम् dakṣasthāyām
दक्षस्थयोः dakṣasthayoḥ
दक्षस्थासु dakṣasthāsu