| Singular | Dual | Plural |
Nominativo |
दक्षस्था
dakṣasthā
|
दक्षस्थे
dakṣasthe
|
दक्षस्थाः
dakṣasthāḥ
|
Vocativo |
दक्षस्थे
dakṣasthe
|
दक्षस्थे
dakṣasthe
|
दक्षस्थाः
dakṣasthāḥ
|
Acusativo |
दक्षस्थाम्
dakṣasthām
|
दक्षस्थे
dakṣasthe
|
दक्षस्थाः
dakṣasthāḥ
|
Instrumental |
दक्षस्थया
dakṣasthayā
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थाभिः
dakṣasthābhiḥ
|
Dativo |
दक्षस्थायै
dakṣasthāyai
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थाभ्यः
dakṣasthābhyaḥ
|
Ablativo |
दक्षस्थायाः
dakṣasthāyāḥ
|
दक्षस्थाभ्याम्
dakṣasthābhyām
|
दक्षस्थाभ्यः
dakṣasthābhyaḥ
|
Genitivo |
दक्षस्थायाः
dakṣasthāyāḥ
|
दक्षस्थयोः
dakṣasthayoḥ
|
दक्षस्थानाम्
dakṣasthānām
|
Locativo |
दक्षस्थायाम्
dakṣasthāyām
|
दक्षस्थयोः
dakṣasthayoḥ
|
दक्षस्थासु
dakṣasthāsu
|