Sanskrit tools

Sanskrit declension


Declension of दक्षाध्वरध्वंसकृत् dakṣādhvaradhvaṁsakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दक्षाध्वरध्वंसकृत् dakṣādhvaradhvaṁsakṛt
दक्षाध्वरध्वंसकृतौ dakṣādhvaradhvaṁsakṛtau
दक्षाध्वरध्वंसकृतः dakṣādhvaradhvaṁsakṛtaḥ
Vocative दक्षाध्वरध्वंसकृत् dakṣādhvaradhvaṁsakṛt
दक्षाध्वरध्वंसकृतौ dakṣādhvaradhvaṁsakṛtau
दक्षाध्वरध्वंसकृतः dakṣādhvaradhvaṁsakṛtaḥ
Accusative दक्षाध्वरध्वंसकृतम् dakṣādhvaradhvaṁsakṛtam
दक्षाध्वरध्वंसकृतौ dakṣādhvaradhvaṁsakṛtau
दक्षाध्वरध्वंसकृतः dakṣādhvaradhvaṁsakṛtaḥ
Instrumental दक्षाध्वरध्वंसकृता dakṣādhvaradhvaṁsakṛtā
दक्षाध्वरध्वंसकृद्भ्याम् dakṣādhvaradhvaṁsakṛdbhyām
दक्षाध्वरध्वंसकृद्भिः dakṣādhvaradhvaṁsakṛdbhiḥ
Dative दक्षाध्वरध्वंसकृते dakṣādhvaradhvaṁsakṛte
दक्षाध्वरध्वंसकृद्भ्याम् dakṣādhvaradhvaṁsakṛdbhyām
दक्षाध्वरध्वंसकृद्भ्यः dakṣādhvaradhvaṁsakṛdbhyaḥ
Ablative दक्षाध्वरध्वंसकृतः dakṣādhvaradhvaṁsakṛtaḥ
दक्षाध्वरध्वंसकृद्भ्याम् dakṣādhvaradhvaṁsakṛdbhyām
दक्षाध्वरध्वंसकृद्भ्यः dakṣādhvaradhvaṁsakṛdbhyaḥ
Genitive दक्षाध्वरध्वंसकृतः dakṣādhvaradhvaṁsakṛtaḥ
दक्षाध्वरध्वंसकृतोः dakṣādhvaradhvaṁsakṛtoḥ
दक्षाध्वरध्वंसकृताम् dakṣādhvaradhvaṁsakṛtām
Locative दक्षाध्वरध्वंसकृति dakṣādhvaradhvaṁsakṛti
दक्षाध्वरध्वंसकृतोः dakṣādhvaradhvaṁsakṛtoḥ
दक्षाध्वरध्वंसकृत्सु dakṣādhvaradhvaṁsakṛtsu