| Singular | Dual | Plural |
Nominative |
दक्षाध्वरध्वंसकृत्
dakṣādhvaradhvaṁsakṛt
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Vocative |
दक्षाध्वरध्वंसकृत्
dakṣādhvaradhvaṁsakṛt
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Accusative |
दक्षाध्वरध्वंसकृतम्
dakṣādhvaradhvaṁsakṛtam
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Instrumental |
दक्षाध्वरध्वंसकृता
dakṣādhvaradhvaṁsakṛtā
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भिः
dakṣādhvaradhvaṁsakṛdbhiḥ
|
Dative |
दक्षाध्वरध्वंसकृते
dakṣādhvaradhvaṁsakṛte
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भ्यः
dakṣādhvaradhvaṁsakṛdbhyaḥ
|
Ablative |
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भ्यः
dakṣādhvaradhvaṁsakṛdbhyaḥ
|
Genitive |
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
दक्षाध्वरध्वंसकृतोः
dakṣādhvaradhvaṁsakṛtoḥ
|
दक्षाध्वरध्वंसकृताम्
dakṣādhvaradhvaṁsakṛtām
|
Locative |
दक्षाध्वरध्वंसकृति
dakṣādhvaradhvaṁsakṛti
|
दक्षाध्वरध्वंसकृतोः
dakṣādhvaradhvaṁsakṛtoḥ
|
दक्षाध्वरध्वंसकृत्सु
dakṣādhvaradhvaṁsakṛtsu
|