| Singular | Dual | Plural |
Nominativo |
दक्षाध्वरध्वंसकृत्
dakṣādhvaradhvaṁsakṛt
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Vocativo |
दक्षाध्वरध्वंसकृत्
dakṣādhvaradhvaṁsakṛt
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Acusativo |
दक्षाध्वरध्वंसकृतम्
dakṣādhvaradhvaṁsakṛtam
|
दक्षाध्वरध्वंसकृतौ
dakṣādhvaradhvaṁsakṛtau
|
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
Instrumental |
दक्षाध्वरध्वंसकृता
dakṣādhvaradhvaṁsakṛtā
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भिः
dakṣādhvaradhvaṁsakṛdbhiḥ
|
Dativo |
दक्षाध्वरध्वंसकृते
dakṣādhvaradhvaṁsakṛte
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भ्यः
dakṣādhvaradhvaṁsakṛdbhyaḥ
|
Ablativo |
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
दक्षाध्वरध्वंसकृद्भ्याम्
dakṣādhvaradhvaṁsakṛdbhyām
|
दक्षाध्वरध्वंसकृद्भ्यः
dakṣādhvaradhvaṁsakṛdbhyaḥ
|
Genitivo |
दक्षाध्वरध्वंसकृतः
dakṣādhvaradhvaṁsakṛtaḥ
|
दक्षाध्वरध्वंसकृतोः
dakṣādhvaradhvaṁsakṛtoḥ
|
दक्षाध्वरध्वंसकृताम्
dakṣādhvaradhvaṁsakṛtām
|
Locativo |
दक्षाध्वरध्वंसकृति
dakṣādhvaradhvaṁsakṛti
|
दक्षाध्वरध्वंसकृतोः
dakṣādhvaradhvaṁsakṛtoḥ
|
दक्षाध्वरध्वंसकृत्सु
dakṣādhvaradhvaṁsakṛtsu
|