Sanskrit tools

Sanskrit declension


Declension of दक्षिणा dakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणा dakṣiṇā
दक्षिणे dakṣiṇe
दक्षिणाः dakṣiṇāḥ
Vocative दक्षिणे dakṣiṇe
दक्षिणे dakṣiṇe
दक्षिणाः dakṣiṇāḥ
Accusative दक्षिणाम् dakṣiṇām
दक्षिणे dakṣiṇe
दक्षिणाः dakṣiṇāḥ
Instrumental दक्षिणया dakṣiṇayā
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणाभिः dakṣiṇābhiḥ
Dative दक्षिणायै dakṣiṇāyai
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणाभ्यः dakṣiṇābhyaḥ
Ablative दक्षिणायाः dakṣiṇāyāḥ
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणाभ्यः dakṣiṇābhyaḥ
Genitive दक्षिणायाः dakṣiṇāyāḥ
दक्षिणयोः dakṣiṇayoḥ
दक्षिणानाम् dakṣiṇānām
Locative दक्षिणायाम् dakṣiṇāyām
दक्षिणयोः dakṣiṇayoḥ
दक्षिणासु dakṣiṇāsu