Singular | Dual | Plural | |
Nominativo |
दक्षिणा
dakṣiṇā |
दक्षिणे
dakṣiṇe |
दक्षिणाः
dakṣiṇāḥ |
Vocativo |
दक्षिणे
dakṣiṇe |
दक्षिणे
dakṣiṇe |
दक्षिणाः
dakṣiṇāḥ |
Acusativo |
दक्षिणाम्
dakṣiṇām |
दक्षिणे
dakṣiṇe |
दक्षिणाः
dakṣiṇāḥ |
Instrumental |
दक्षिणया
dakṣiṇayā |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणाभिः
dakṣiṇābhiḥ |
Dativo |
दक्षिणायै
dakṣiṇāyai |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणाभ्यः
dakṣiṇābhyaḥ |
Ablativo |
दक्षिणायाः
dakṣiṇāyāḥ |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणाभ्यः
dakṣiṇābhyaḥ |
Genitivo |
दक्षिणायाः
dakṣiṇāyāḥ |
दक्षिणयोः
dakṣiṇayoḥ |
दक्षिणानाम्
dakṣiṇānām |
Locativo |
दक्षिणायाम्
dakṣiṇāyām |
दक्षिणयोः
dakṣiṇayoḥ |
दक्षिणासु
dakṣiṇāsu |