Sanskrit tools

Sanskrit declension


Declension of दक्षिण dakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणः dakṣiṇaḥ
दक्षिणौ dakṣiṇau
दक्षिणाः dakṣiṇāḥ
Vocative दक्षिण dakṣiṇa
दक्षिणौ dakṣiṇau
दक्षिणाः dakṣiṇāḥ
Accusative दक्षिणम् dakṣiṇam
दक्षिणौ dakṣiṇau
दक्षिणान् dakṣiṇān
Instrumental दक्षिणेन dakṣiṇena
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणैः dakṣiṇaiḥ
Dative दक्षिणाय dakṣiṇāya
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणेभ्यः dakṣiṇebhyaḥ
Ablative दक्षिणात् dakṣiṇāt
दक्षिणाभ्याम् dakṣiṇābhyām
दक्षिणेभ्यः dakṣiṇebhyaḥ
Genitive दक्षिणस्य dakṣiṇasya
दक्षिणयोः dakṣiṇayoḥ
दक्षिणानाम् dakṣiṇānām
Locative दक्षिणे dakṣiṇe
दक्षिणयोः dakṣiṇayoḥ
दक्षिणेषु dakṣiṇeṣu