Singular | Dual | Plural | |
Nominativo |
दक्षिणः
dakṣiṇaḥ |
दक्षिणौ
dakṣiṇau |
दक्षिणाः
dakṣiṇāḥ |
Vocativo |
दक्षिण
dakṣiṇa |
दक्षिणौ
dakṣiṇau |
दक्षिणाः
dakṣiṇāḥ |
Acusativo |
दक्षिणम्
dakṣiṇam |
दक्षिणौ
dakṣiṇau |
दक्षिणान्
dakṣiṇān |
Instrumental |
दक्षिणेन
dakṣiṇena |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणैः
dakṣiṇaiḥ |
Dativo |
दक्षिणाय
dakṣiṇāya |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणेभ्यः
dakṣiṇebhyaḥ |
Ablativo |
दक्षिणात्
dakṣiṇāt |
दक्षिणाभ्याम्
dakṣiṇābhyām |
दक्षिणेभ्यः
dakṣiṇebhyaḥ |
Genitivo |
दक्षिणस्य
dakṣiṇasya |
दक्षिणयोः
dakṣiṇayoḥ |
दक्षिणानाम्
dakṣiṇānām |
Locativo |
दक्षिणे
dakṣiṇe |
दक्षिणयोः
dakṣiṇayoḥ |
दक्षिणेषु
dakṣiṇeṣu |