Sanskrit tools

Sanskrit declension


Declension of दक्षिणकालिका dakṣiṇakālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणकालिका dakṣiṇakālikā
दक्षिणकालिके dakṣiṇakālike
दक्षिणकालिकाः dakṣiṇakālikāḥ
Vocative दक्षिणकालिके dakṣiṇakālike
दक्षिणकालिके dakṣiṇakālike
दक्षिणकालिकाः dakṣiṇakālikāḥ
Accusative दक्षिणकालिकाम् dakṣiṇakālikām
दक्षिणकालिके dakṣiṇakālike
दक्षिणकालिकाः dakṣiṇakālikāḥ
Instrumental दक्षिणकालिकया dakṣiṇakālikayā
दक्षिणकालिकाभ्याम् dakṣiṇakālikābhyām
दक्षिणकालिकाभिः dakṣiṇakālikābhiḥ
Dative दक्षिणकालिकायै dakṣiṇakālikāyai
दक्षिणकालिकाभ्याम् dakṣiṇakālikābhyām
दक्षिणकालिकाभ्यः dakṣiṇakālikābhyaḥ
Ablative दक्षिणकालिकायाः dakṣiṇakālikāyāḥ
दक्षिणकालिकाभ्याम् dakṣiṇakālikābhyām
दक्षिणकालिकाभ्यः dakṣiṇakālikābhyaḥ
Genitive दक्षिणकालिकायाः dakṣiṇakālikāyāḥ
दक्षिणकालिकयोः dakṣiṇakālikayoḥ
दक्षिणकालिकानाम् dakṣiṇakālikānām
Locative दक्षिणकालिकायाम् dakṣiṇakālikāyām
दक्षिणकालिकयोः dakṣiṇakālikayoḥ
दक्षिणकालिकासु dakṣiṇakālikāsu