| Singular | Dual | Plural |
Nominativo |
दक्षिणकालिका
dakṣiṇakālikā
|
दक्षिणकालिके
dakṣiṇakālike
|
दक्षिणकालिकाः
dakṣiṇakālikāḥ
|
Vocativo |
दक्षिणकालिके
dakṣiṇakālike
|
दक्षिणकालिके
dakṣiṇakālike
|
दक्षिणकालिकाः
dakṣiṇakālikāḥ
|
Acusativo |
दक्षिणकालिकाम्
dakṣiṇakālikām
|
दक्षिणकालिके
dakṣiṇakālike
|
दक्षिणकालिकाः
dakṣiṇakālikāḥ
|
Instrumental |
दक्षिणकालिकया
dakṣiṇakālikayā
|
दक्षिणकालिकाभ्याम्
dakṣiṇakālikābhyām
|
दक्षिणकालिकाभिः
dakṣiṇakālikābhiḥ
|
Dativo |
दक्षिणकालिकायै
dakṣiṇakālikāyai
|
दक्षिणकालिकाभ्याम्
dakṣiṇakālikābhyām
|
दक्षिणकालिकाभ्यः
dakṣiṇakālikābhyaḥ
|
Ablativo |
दक्षिणकालिकायाः
dakṣiṇakālikāyāḥ
|
दक्षिणकालिकाभ्याम्
dakṣiṇakālikābhyām
|
दक्षिणकालिकाभ्यः
dakṣiṇakālikābhyaḥ
|
Genitivo |
दक्षिणकालिकायाः
dakṣiṇakālikāyāḥ
|
दक्षिणकालिकयोः
dakṣiṇakālikayoḥ
|
दक्षिणकालिकानाम्
dakṣiṇakālikānām
|
Locativo |
दक्षिणकालिकायाम्
dakṣiṇakālikāyām
|
दक्षिणकालिकयोः
dakṣiṇakālikayoḥ
|
दक्षिणकालिकासु
dakṣiṇakālikāsu
|