Sanskrit tools

Sanskrit declension


Declension of दक्षिणतस्कपर्द dakṣiṇataskaparda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणतस्कपर्दः dakṣiṇataskapardaḥ
दक्षिणतस्कपर्दौ dakṣiṇataskapardau
दक्षिणतस्कपर्दाः dakṣiṇataskapardāḥ
Vocative दक्षिणतस्कपर्द dakṣiṇataskaparda
दक्षिणतस्कपर्दौ dakṣiṇataskapardau
दक्षिणतस्कपर्दाः dakṣiṇataskapardāḥ
Accusative दक्षिणतस्कपर्दम् dakṣiṇataskapardam
दक्षिणतस्कपर्दौ dakṣiṇataskapardau
दक्षिणतस्कपर्दान् dakṣiṇataskapardān
Instrumental दक्षिणतस्कपर्देन dakṣiṇataskapardena
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्दैः dakṣiṇataskapardaiḥ
Dative दक्षिणतस्कपर्दाय dakṣiṇataskapardāya
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्देभ्यः dakṣiṇataskapardebhyaḥ
Ablative दक्षिणतस्कपर्दात् dakṣiṇataskapardāt
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्देभ्यः dakṣiṇataskapardebhyaḥ
Genitive दक्षिणतस्कपर्दस्य dakṣiṇataskapardasya
दक्षिणतस्कपर्दयोः dakṣiṇataskapardayoḥ
दक्षिणतस्कपर्दानाम् dakṣiṇataskapardānām
Locative दक्षिणतस्कपर्दे dakṣiṇataskaparde
दक्षिणतस्कपर्दयोः dakṣiṇataskapardayoḥ
दक्षिणतस्कपर्देषु dakṣiṇataskapardeṣu