| Singular | Dual | Plural |
Nominativo |
दक्षिणतस्कपर्दः
dakṣiṇataskapardaḥ
|
दक्षिणतस्कपर्दौ
dakṣiṇataskapardau
|
दक्षिणतस्कपर्दाः
dakṣiṇataskapardāḥ
|
Vocativo |
दक्षिणतस्कपर्द
dakṣiṇataskaparda
|
दक्षिणतस्कपर्दौ
dakṣiṇataskapardau
|
दक्षिणतस्कपर्दाः
dakṣiṇataskapardāḥ
|
Acusativo |
दक्षिणतस्कपर्दम्
dakṣiṇataskapardam
|
दक्षिणतस्कपर्दौ
dakṣiṇataskapardau
|
दक्षिणतस्कपर्दान्
dakṣiṇataskapardān
|
Instrumental |
दक्षिणतस्कपर्देन
dakṣiṇataskapardena
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्दैः
dakṣiṇataskapardaiḥ
|
Dativo |
दक्षिणतस्कपर्दाय
dakṣiṇataskapardāya
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्देभ्यः
dakṣiṇataskapardebhyaḥ
|
Ablativo |
दक्षिणतस्कपर्दात्
dakṣiṇataskapardāt
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्देभ्यः
dakṣiṇataskapardebhyaḥ
|
Genitivo |
दक्षिणतस्कपर्दस्य
dakṣiṇataskapardasya
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्दानाम्
dakṣiṇataskapardānām
|
Locativo |
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्देषु
dakṣiṇataskapardeṣu
|