Sanskrit tools

Sanskrit declension


Declension of दक्षिणतःसद् dakṣiṇataḥsad, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दक्षिणतःसत् dakṣiṇataḥsat
दक्षिणतःसदी dakṣiṇataḥsadī
दक्षिणतःसन्दि dakṣiṇataḥsandi
Vocative दक्षिणतःसत् dakṣiṇataḥsat
दक्षिणतःसदी dakṣiṇataḥsadī
दक्षिणतःसन्दि dakṣiṇataḥsandi
Accusative दक्षिणतःसत् dakṣiṇataḥsat
दक्षिणतःसदी dakṣiṇataḥsadī
दक्षिणतःसन्दि dakṣiṇataḥsandi
Instrumental दक्षिणतःसदा dakṣiṇataḥsadā
दक्षिणतःसद्भ्याम् dakṣiṇataḥsadbhyām
दक्षिणतःसद्भिः dakṣiṇataḥsadbhiḥ
Dative दक्षिणतःसदे dakṣiṇataḥsade
दक्षिणतःसद्भ्याम् dakṣiṇataḥsadbhyām
दक्षिणतःसद्भ्यः dakṣiṇataḥsadbhyaḥ
Ablative दक्षिणतःसदः dakṣiṇataḥsadaḥ
दक्षिणतःसद्भ्याम् dakṣiṇataḥsadbhyām
दक्षिणतःसद्भ्यः dakṣiṇataḥsadbhyaḥ
Genitive दक्षिणतःसदः dakṣiṇataḥsadaḥ
दक्षिणतःसदोः dakṣiṇataḥsadoḥ
दक्षिणतःसदाम् dakṣiṇataḥsadām
Locative दक्षिणतःसदि dakṣiṇataḥsadi
दक्षिणतःसदोः dakṣiṇataḥsadoḥ
दक्षिणतःसत्सु dakṣiṇataḥsatsu