| Singular | Dual | Plural |
Nominative |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Vocative |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Accusative |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Instrumental |
दक्षिणतःसदा
dakṣiṇataḥsadā
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भिः
dakṣiṇataḥsadbhiḥ
|
Dative |
दक्षिणतःसदे
dakṣiṇataḥsade
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भ्यः
dakṣiṇataḥsadbhyaḥ
|
Ablative |
दक्षिणतःसदः
dakṣiṇataḥsadaḥ
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भ्यः
dakṣiṇataḥsadbhyaḥ
|
Genitive |
दक्षिणतःसदः
dakṣiṇataḥsadaḥ
|
दक्षिणतःसदोः
dakṣiṇataḥsadoḥ
|
दक्षिणतःसदाम्
dakṣiṇataḥsadām
|
Locative |
दक्षिणतःसदि
dakṣiṇataḥsadi
|
दक्षिणतःसदोः
dakṣiṇataḥsadoḥ
|
दक्षिणतःसत्सु
dakṣiṇataḥsatsu
|