| Singular | Dual | Plural |
Nominativo |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Vocativo |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Acusativo |
दक्षिणतःसत्
dakṣiṇataḥsat
|
दक्षिणतःसदी
dakṣiṇataḥsadī
|
दक्षिणतःसन्दि
dakṣiṇataḥsandi
|
Instrumental |
दक्षिणतःसदा
dakṣiṇataḥsadā
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भिः
dakṣiṇataḥsadbhiḥ
|
Dativo |
दक्षिणतःसदे
dakṣiṇataḥsade
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भ्यः
dakṣiṇataḥsadbhyaḥ
|
Ablativo |
दक्षिणतःसदः
dakṣiṇataḥsadaḥ
|
दक्षिणतःसद्भ्याम्
dakṣiṇataḥsadbhyām
|
दक्षिणतःसद्भ्यः
dakṣiṇataḥsadbhyaḥ
|
Genitivo |
दक्षिणतःसदः
dakṣiṇataḥsadaḥ
|
दक्षिणतःसदोः
dakṣiṇataḥsadoḥ
|
दक्षिणतःसदाम्
dakṣiṇataḥsadām
|
Locativo |
दक्षिणतःसदि
dakṣiṇataḥsadi
|
दक्षिणतःसदोः
dakṣiṇataḥsadoḥ
|
दक्षिणतःसत्सु
dakṣiṇataḥsatsu
|