Sanskrit tools

Sanskrit declension


Declension of दक्षिणत्व dakṣiṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणत्वम् dakṣiṇatvam
दक्षिणत्वे dakṣiṇatve
दक्षिणत्वानि dakṣiṇatvāni
Vocative दक्षिणत्व dakṣiṇatva
दक्षिणत्वे dakṣiṇatve
दक्षिणत्वानि dakṣiṇatvāni
Accusative दक्षिणत्वम् dakṣiṇatvam
दक्षिणत्वे dakṣiṇatve
दक्षिणत्वानि dakṣiṇatvāni
Instrumental दक्षिणत्वेन dakṣiṇatvena
दक्षिणत्वाभ्याम् dakṣiṇatvābhyām
दक्षिणत्वैः dakṣiṇatvaiḥ
Dative दक्षिणत्वाय dakṣiṇatvāya
दक्षिणत्वाभ्याम् dakṣiṇatvābhyām
दक्षिणत्वेभ्यः dakṣiṇatvebhyaḥ
Ablative दक्षिणत्वात् dakṣiṇatvāt
दक्षिणत्वाभ्याम् dakṣiṇatvābhyām
दक्षिणत्वेभ्यः dakṣiṇatvebhyaḥ
Genitive दक्षिणत्वस्य dakṣiṇatvasya
दक्षिणत्वयोः dakṣiṇatvayoḥ
दक्षिणत्वानाम् dakṣiṇatvānām
Locative दक्षिणत्वे dakṣiṇatve
दक्षिणत्वयोः dakṣiṇatvayoḥ
दक्षिणत्वेषु dakṣiṇatveṣu