| Singular | Dual | Plural |
Nominativo |
दक्षिणत्वम्
dakṣiṇatvam
|
दक्षिणत्वे
dakṣiṇatve
|
दक्षिणत्वानि
dakṣiṇatvāni
|
Vocativo |
दक्षिणत्व
dakṣiṇatva
|
दक्षिणत्वे
dakṣiṇatve
|
दक्षिणत्वानि
dakṣiṇatvāni
|
Acusativo |
दक्षिणत्वम्
dakṣiṇatvam
|
दक्षिणत्वे
dakṣiṇatve
|
दक्षिणत्वानि
dakṣiṇatvāni
|
Instrumental |
दक्षिणत्वेन
dakṣiṇatvena
|
दक्षिणत्वाभ्याम्
dakṣiṇatvābhyām
|
दक्षिणत्वैः
dakṣiṇatvaiḥ
|
Dativo |
दक्षिणत्वाय
dakṣiṇatvāya
|
दक्षिणत्वाभ्याम्
dakṣiṇatvābhyām
|
दक्षिणत्वेभ्यः
dakṣiṇatvebhyaḥ
|
Ablativo |
दक्षिणत्वात्
dakṣiṇatvāt
|
दक्षिणत्वाभ्याम्
dakṣiṇatvābhyām
|
दक्षिणत्वेभ्यः
dakṣiṇatvebhyaḥ
|
Genitivo |
दक्षिणत्वस्य
dakṣiṇatvasya
|
दक्षिणत्वयोः
dakṣiṇatvayoḥ
|
दक्षिणत्वानाम्
dakṣiṇatvānām
|
Locativo |
दक्षिणत्वे
dakṣiṇatve
|
दक्षिणत्वयोः
dakṣiṇatvayoḥ
|
दक्षिणत्वेषु
dakṣiṇatveṣu
|