Sanskrit tools

Sanskrit declension


Declension of दक्षिणद्वारिका dakṣiṇadvārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणद्वारिका dakṣiṇadvārikā
दक्षिणद्वारिके dakṣiṇadvārike
दक्षिणद्वारिकाः dakṣiṇadvārikāḥ
Vocative दक्षिणद्वारिके dakṣiṇadvārike
दक्षिणद्वारिके dakṣiṇadvārike
दक्षिणद्वारिकाः dakṣiṇadvārikāḥ
Accusative दक्षिणद्वारिकाम् dakṣiṇadvārikām
दक्षिणद्वारिके dakṣiṇadvārike
दक्षिणद्वारिकाः dakṣiṇadvārikāḥ
Instrumental दक्षिणद्वारिकया dakṣiṇadvārikayā
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकाभिः dakṣiṇadvārikābhiḥ
Dative दक्षिणद्वारिकायै dakṣiṇadvārikāyai
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकाभ्यः dakṣiṇadvārikābhyaḥ
Ablative दक्षिणद्वारिकायाः dakṣiṇadvārikāyāḥ
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकाभ्यः dakṣiṇadvārikābhyaḥ
Genitive दक्षिणद्वारिकायाः dakṣiṇadvārikāyāḥ
दक्षिणद्वारिकयोः dakṣiṇadvārikayoḥ
दक्षिणद्वारिकाणाम् dakṣiṇadvārikāṇām
Locative दक्षिणद्वारिकायाम् dakṣiṇadvārikāyām
दक्षिणद्वारिकयोः dakṣiṇadvārikayoḥ
दक्षिणद्वारिकासु dakṣiṇadvārikāsu