| Singular | Dual | Plural |
Nominativo |
दक्षिणद्वारिका
dakṣiṇadvārikā
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाः
dakṣiṇadvārikāḥ
|
Vocativo |
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाः
dakṣiṇadvārikāḥ
|
Acusativo |
दक्षिणद्वारिकाम्
dakṣiṇadvārikām
|
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकाः
dakṣiṇadvārikāḥ
|
Instrumental |
दक्षिणद्वारिकया
dakṣiṇadvārikayā
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकाभिः
dakṣiṇadvārikābhiḥ
|
Dativo |
दक्षिणद्वारिकायै
dakṣiṇadvārikāyai
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकाभ्यः
dakṣiṇadvārikābhyaḥ
|
Ablativo |
दक्षिणद्वारिकायाः
dakṣiṇadvārikāyāḥ
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकाभ्यः
dakṣiṇadvārikābhyaḥ
|
Genitivo |
दक्षिणद्वारिकायाः
dakṣiṇadvārikāyāḥ
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकाणाम्
dakṣiṇadvārikāṇām
|
Locativo |
दक्षिणद्वारिकायाम्
dakṣiṇadvārikāyām
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकासु
dakṣiṇadvārikāsu
|