Sanskrit tools

Sanskrit declension


Declension of दक्षिणपञ्चाला dakṣiṇapañcālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपञ्चाला dakṣiṇapañcālā
दक्षिणपञ्चाले dakṣiṇapañcāle
दक्षिणपञ्चालाः dakṣiṇapañcālāḥ
Vocative दक्षिणपञ्चाले dakṣiṇapañcāle
दक्षिणपञ्चाले dakṣiṇapañcāle
दक्षिणपञ्चालाः dakṣiṇapañcālāḥ
Accusative दक्षिणपञ्चालाम् dakṣiṇapañcālām
दक्षिणपञ्चाले dakṣiṇapañcāle
दक्षिणपञ्चालाः dakṣiṇapañcālāḥ
Instrumental दक्षिणपञ्चालया dakṣiṇapañcālayā
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालाभिः dakṣiṇapañcālābhiḥ
Dative दक्षिणपञ्चालायै dakṣiṇapañcālāyai
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालाभ्यः dakṣiṇapañcālābhyaḥ
Ablative दक्षिणपञ्चालायाः dakṣiṇapañcālāyāḥ
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालाभ्यः dakṣiṇapañcālābhyaḥ
Genitive दक्षिणपञ्चालायाः dakṣiṇapañcālāyāḥ
दक्षिणपञ्चालयोः dakṣiṇapañcālayoḥ
दक्षिणपञ्चालानाम् dakṣiṇapañcālānām
Locative दक्षिणपञ्चालायाम् dakṣiṇapañcālāyām
दक्षिणपञ्चालयोः dakṣiṇapañcālayoḥ
दक्षिणपञ्चालासु dakṣiṇapañcālāsu