| Singular | Dual | Plural |
Nominativo |
दक्षिणपञ्चाला
dakṣiṇapañcālā
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालाः
dakṣiṇapañcālāḥ
|
Vocativo |
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालाः
dakṣiṇapañcālāḥ
|
Acusativo |
दक्षिणपञ्चालाम्
dakṣiṇapañcālām
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालाः
dakṣiṇapañcālāḥ
|
Instrumental |
दक्षिणपञ्चालया
dakṣiṇapañcālayā
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालाभिः
dakṣiṇapañcālābhiḥ
|
Dativo |
दक्षिणपञ्चालायै
dakṣiṇapañcālāyai
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालाभ्यः
dakṣiṇapañcālābhyaḥ
|
Ablativo |
दक्षिणपञ्चालायाः
dakṣiṇapañcālāyāḥ
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालाभ्यः
dakṣiṇapañcālābhyaḥ
|
Genitivo |
दक्षिणपञ्चालायाः
dakṣiṇapañcālāyāḥ
|
दक्षिणपञ्चालयोः
dakṣiṇapañcālayoḥ
|
दक्षिणपञ्चालानाम्
dakṣiṇapañcālānām
|
Locativo |
दक्षिणपञ्चालायाम्
dakṣiṇapañcālāyām
|
दक्षिणपञ्चालयोः
dakṣiṇapañcālayoḥ
|
दक्षिणपञ्चालासु
dakṣiṇapañcālāsu
|