Sanskrit tools

Sanskrit declension


Declension of दक्षिणपश्चार्ध dakṣiṇapaścārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपश्चार्धः dakṣiṇapaścārdhaḥ
दक्षिणपश्चार्धौ dakṣiṇapaścārdhau
दक्षिणपश्चार्धाः dakṣiṇapaścārdhāḥ
Vocative दक्षिणपश्चार्ध dakṣiṇapaścārdha
दक्षिणपश्चार्धौ dakṣiṇapaścārdhau
दक्षिणपश्चार्धाः dakṣiṇapaścārdhāḥ
Accusative दक्षिणपश्चार्धम् dakṣiṇapaścārdham
दक्षिणपश्चार्धौ dakṣiṇapaścārdhau
दक्षिणपश्चार्धान् dakṣiṇapaścārdhān
Instrumental दक्षिणपश्चार्धेन dakṣiṇapaścārdhena
दक्षिणपश्चार्धाभ्याम् dakṣiṇapaścārdhābhyām
दक्षिणपश्चार्धैः dakṣiṇapaścārdhaiḥ
Dative दक्षिणपश्चार्धाय dakṣiṇapaścārdhāya
दक्षिणपश्चार्धाभ्याम् dakṣiṇapaścārdhābhyām
दक्षिणपश्चार्धेभ्यः dakṣiṇapaścārdhebhyaḥ
Ablative दक्षिणपश्चार्धात् dakṣiṇapaścārdhāt
दक्षिणपश्चार्धाभ्याम् dakṣiṇapaścārdhābhyām
दक्षिणपश्चार्धेभ्यः dakṣiṇapaścārdhebhyaḥ
Genitive दक्षिणपश्चार्धस्य dakṣiṇapaścārdhasya
दक्षिणपश्चार्धयोः dakṣiṇapaścārdhayoḥ
दक्षिणपश्चार्धानाम् dakṣiṇapaścārdhānām
Locative दक्षिणपश्चार्धे dakṣiṇapaścārdhe
दक्षिणपश्चार्धयोः dakṣiṇapaścārdhayoḥ
दक्षिणपश्चार्धेषु dakṣiṇapaścārdheṣu