| Singular | Dual | Plural |
Nominativo |
दक्षिणपश्चार्धः
dakṣiṇapaścārdhaḥ
|
दक्षिणपश्चार्धौ
dakṣiṇapaścārdhau
|
दक्षिणपश्चार्धाः
dakṣiṇapaścārdhāḥ
|
Vocativo |
दक्षिणपश्चार्ध
dakṣiṇapaścārdha
|
दक्षिणपश्चार्धौ
dakṣiṇapaścārdhau
|
दक्षिणपश्चार्धाः
dakṣiṇapaścārdhāḥ
|
Acusativo |
दक्षिणपश्चार्धम्
dakṣiṇapaścārdham
|
दक्षिणपश्चार्धौ
dakṣiṇapaścārdhau
|
दक्षिणपश्चार्धान्
dakṣiṇapaścārdhān
|
Instrumental |
दक्षिणपश्चार्धेन
dakṣiṇapaścārdhena
|
दक्षिणपश्चार्धाभ्याम्
dakṣiṇapaścārdhābhyām
|
दक्षिणपश्चार्धैः
dakṣiṇapaścārdhaiḥ
|
Dativo |
दक्षिणपश्चार्धाय
dakṣiṇapaścārdhāya
|
दक्षिणपश्चार्धाभ्याम्
dakṣiṇapaścārdhābhyām
|
दक्षिणपश्चार्धेभ्यः
dakṣiṇapaścārdhebhyaḥ
|
Ablativo |
दक्षिणपश्चार्धात्
dakṣiṇapaścārdhāt
|
दक्षिणपश्चार्धाभ्याम्
dakṣiṇapaścārdhābhyām
|
दक्षिणपश्चार्धेभ्यः
dakṣiṇapaścārdhebhyaḥ
|
Genitivo |
दक्षिणपश्चार्धस्य
dakṣiṇapaścārdhasya
|
दक्षिणपश्चार्धयोः
dakṣiṇapaścārdhayoḥ
|
दक्षिणपश्चार्धानाम्
dakṣiṇapaścārdhānām
|
Locativo |
दक्षिणपश्चार्धे
dakṣiṇapaścārdhe
|
दक्षिणपश्चार्धयोः
dakṣiṇapaścārdhayoḥ
|
दक्षिणपश्चार्धेषु
dakṣiṇapaścārdheṣu
|