Sanskrit tools

Sanskrit declension


Declension of दक्षिणपाञ्चालक dakṣiṇapāñcālaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपाञ्चालकम् dakṣiṇapāñcālakam
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकानि dakṣiṇapāñcālakāni
Vocative दक्षिणपाञ्चालक dakṣiṇapāñcālaka
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकानि dakṣiṇapāñcālakāni
Accusative दक्षिणपाञ्चालकम् dakṣiṇapāñcālakam
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकानि dakṣiṇapāñcālakāni
Instrumental दक्षिणपाञ्चालकेन dakṣiṇapāñcālakena
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकैः dakṣiṇapāñcālakaiḥ
Dative दक्षिणपाञ्चालकाय dakṣiṇapāñcālakāya
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकेभ्यः dakṣiṇapāñcālakebhyaḥ
Ablative दक्षिणपाञ्चालकात् dakṣiṇapāñcālakāt
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकेभ्यः dakṣiṇapāñcālakebhyaḥ
Genitive दक्षिणपाञ्चालकस्य dakṣiṇapāñcālakasya
दक्षिणपाञ्चालकयोः dakṣiṇapāñcālakayoḥ
दक्षिणपाञ्चालकानाम् dakṣiṇapāñcālakānām
Locative दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकयोः dakṣiṇapāñcālakayoḥ
दक्षिणपाञ्चालकेषु dakṣiṇapāñcālakeṣu