| Singular | Dual | Plural |
Nominativo |
दक्षिणपाञ्चालकम्
dakṣiṇapāñcālakam
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकानि
dakṣiṇapāñcālakāni
|
Vocativo |
दक्षिणपाञ्चालक
dakṣiṇapāñcālaka
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकानि
dakṣiṇapāñcālakāni
|
Acusativo |
दक्षिणपाञ्चालकम्
dakṣiṇapāñcālakam
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकानि
dakṣiṇapāñcālakāni
|
Instrumental |
दक्षिणपाञ्चालकेन
dakṣiṇapāñcālakena
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकैः
dakṣiṇapāñcālakaiḥ
|
Dativo |
दक्षिणपाञ्चालकाय
dakṣiṇapāñcālakāya
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकेभ्यः
dakṣiṇapāñcālakebhyaḥ
|
Ablativo |
दक्षिणपाञ्चालकात्
dakṣiṇapāñcālakāt
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकेभ्यः
dakṣiṇapāñcālakebhyaḥ
|
Genitivo |
दक्षिणपाञ्चालकस्य
dakṣiṇapāñcālakasya
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकानाम्
dakṣiṇapāñcālakānām
|
Locativo |
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकेषु
dakṣiṇapāñcālakeṣu
|