Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्व dakṣiṇapūrva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वः dakṣiṇapūrvaḥ
दक्षिणपूर्वौ dakṣiṇapūrvau
दक्षिणपूर्वाः dakṣiṇapūrvāḥ
Vocative दक्षिणपूर्व dakṣiṇapūrva
दक्षिणपूर्वौ dakṣiṇapūrvau
दक्षिणपूर्वाः dakṣiṇapūrvāḥ
Accusative दक्षिणपूर्वम् dakṣiṇapūrvam
दक्षिणपूर्वौ dakṣiṇapūrvau
दक्षिणपूर्वान् dakṣiṇapūrvān
Instrumental दक्षिणपूर्वेण dakṣiṇapūrveṇa
दक्षिणपूर्वाभ्याम् dakṣiṇapūrvābhyām
दक्षिणपूर्वैः dakṣiṇapūrvaiḥ
Dative दक्षिणपूर्वाय dakṣiṇapūrvāya
दक्षिणपूर्वाभ्याम् dakṣiṇapūrvābhyām
दक्षिणपूर्वेभ्यः dakṣiṇapūrvebhyaḥ
Ablative दक्षिणपूर्वात् dakṣiṇapūrvāt
दक्षिणपूर्वाभ्याम् dakṣiṇapūrvābhyām
दक्षिणपूर्वेभ्यः dakṣiṇapūrvebhyaḥ
Genitive दक्षिणपूर्वस्य dakṣiṇapūrvasya
दक्षिणपूर्वयोः dakṣiṇapūrvayoḥ
दक्षिणपूर्वाणाम् dakṣiṇapūrvāṇām
Locative दक्षिणपूर्वे dakṣiṇapūrve
दक्षिणपूर्वयोः dakṣiṇapūrvayoḥ
दक्षिणपूर्वेषु dakṣiṇapūrveṣu