| Singular | Dual | Plural |
Nominativo |
दक्षिणपूर्वः
dakṣiṇapūrvaḥ
|
दक्षिणपूर्वौ
dakṣiṇapūrvau
|
दक्षिणपूर्वाः
dakṣiṇapūrvāḥ
|
Vocativo |
दक्षिणपूर्व
dakṣiṇapūrva
|
दक्षिणपूर्वौ
dakṣiṇapūrvau
|
दक्षिणपूर्वाः
dakṣiṇapūrvāḥ
|
Acusativo |
दक्षिणपूर्वम्
dakṣiṇapūrvam
|
दक्षिणपूर्वौ
dakṣiṇapūrvau
|
दक्षिणपूर्वान्
dakṣiṇapūrvān
|
Instrumental |
दक्षिणपूर्वेण
dakṣiṇapūrveṇa
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वैः
dakṣiṇapūrvaiḥ
|
Dativo |
दक्षिणपूर्वाय
dakṣiṇapūrvāya
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वेभ्यः
dakṣiṇapūrvebhyaḥ
|
Ablativo |
दक्षिणपूर्वात्
dakṣiṇapūrvāt
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वेभ्यः
dakṣiṇapūrvebhyaḥ
|
Genitivo |
दक्षिणपूर्वस्य
dakṣiṇapūrvasya
|
दक्षिणपूर्वयोः
dakṣiṇapūrvayoḥ
|
दक्षिणपूर्वाणाम्
dakṣiṇapūrvāṇām
|
Locativo |
दक्षिणपूर्वे
dakṣiṇapūrve
|
दक्षिणपूर्वयोः
dakṣiṇapūrvayoḥ
|
दक्षिणपूर्वेषु
dakṣiṇapūrveṣu
|