Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्वायत dakṣiṇapūrvāyata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वायतः dakṣiṇapūrvāyataḥ
दक्षिणपूर्वायतौ dakṣiṇapūrvāyatau
दक्षिणपूर्वायताः dakṣiṇapūrvāyatāḥ
Vocative दक्षिणपूर्वायत dakṣiṇapūrvāyata
दक्षिणपूर्वायतौ dakṣiṇapūrvāyatau
दक्षिणपूर्वायताः dakṣiṇapūrvāyatāḥ
Accusative दक्षिणपूर्वायतम् dakṣiṇapūrvāyatam
दक्षिणपूर्वायतौ dakṣiṇapūrvāyatau
दक्षिणपूर्वायतान् dakṣiṇapūrvāyatān
Instrumental दक्षिणपूर्वायतेन dakṣiṇapūrvāyatena
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायतैः dakṣiṇapūrvāyataiḥ
Dative दक्षिणपूर्वायताय dakṣiṇapūrvāyatāya
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायतेभ्यः dakṣiṇapūrvāyatebhyaḥ
Ablative दक्षिणपूर्वायतात् dakṣiṇapūrvāyatāt
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायतेभ्यः dakṣiṇapūrvāyatebhyaḥ
Genitive दक्षिणपूर्वायतस्य dakṣiṇapūrvāyatasya
दक्षिणपूर्वायतयोः dakṣiṇapūrvāyatayoḥ
दक्षिणपूर्वायतानाम् dakṣiṇapūrvāyatānām
Locative दक्षिणपूर्वायते dakṣiṇapūrvāyate
दक्षिणपूर्वायतयोः dakṣiṇapūrvāyatayoḥ
दक्षिणपूर्वायतेषु dakṣiṇapūrvāyateṣu