| Singular | Dual | Plural |
Nominativo |
दक्षिणपूर्वायतः
dakṣiṇapūrvāyataḥ
|
दक्षिणपूर्वायतौ
dakṣiṇapūrvāyatau
|
दक्षिणपूर्वायताः
dakṣiṇapūrvāyatāḥ
|
Vocativo |
दक्षिणपूर्वायत
dakṣiṇapūrvāyata
|
दक्षिणपूर्वायतौ
dakṣiṇapūrvāyatau
|
दक्षिणपूर्वायताः
dakṣiṇapūrvāyatāḥ
|
Acusativo |
दक्षिणपूर्वायतम्
dakṣiṇapūrvāyatam
|
दक्षिणपूर्वायतौ
dakṣiṇapūrvāyatau
|
दक्षिणपूर्वायतान्
dakṣiṇapūrvāyatān
|
Instrumental |
दक्षिणपूर्वायतेन
dakṣiṇapūrvāyatena
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतैः
dakṣiṇapūrvāyataiḥ
|
Dativo |
दक्षिणपूर्वायताय
dakṣiṇapūrvāyatāya
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतेभ्यः
dakṣiṇapūrvāyatebhyaḥ
|
Ablativo |
दक्षिणपूर्वायतात्
dakṣiṇapūrvāyatāt
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतेभ्यः
dakṣiṇapūrvāyatebhyaḥ
|
Genitivo |
दक्षिणपूर्वायतस्य
dakṣiṇapūrvāyatasya
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतानाम्
dakṣiṇapūrvāyatānām
|
Locativo |
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतेषु
dakṣiṇapūrvāyateṣu
|