Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्वायता dakṣiṇapūrvāyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वायता dakṣiṇapūrvāyatā
दक्षिणपूर्वायते dakṣiṇapūrvāyate
दक्षिणपूर्वायताः dakṣiṇapūrvāyatāḥ
Vocative दक्षिणपूर्वायते dakṣiṇapūrvāyate
दक्षिणपूर्वायते dakṣiṇapūrvāyate
दक्षिणपूर्वायताः dakṣiṇapūrvāyatāḥ
Accusative दक्षिणपूर्वायताम् dakṣiṇapūrvāyatām
दक्षिणपूर्वायते dakṣiṇapūrvāyate
दक्षिणपूर्वायताः dakṣiṇapūrvāyatāḥ
Instrumental दक्षिणपूर्वायतया dakṣiṇapūrvāyatayā
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायताभिः dakṣiṇapūrvāyatābhiḥ
Dative दक्षिणपूर्वायतायै dakṣiṇapūrvāyatāyai
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायताभ्यः dakṣiṇapūrvāyatābhyaḥ
Ablative दक्षिणपूर्वायतायाः dakṣiṇapūrvāyatāyāḥ
दक्षिणपूर्वायताभ्याम् dakṣiṇapūrvāyatābhyām
दक्षिणपूर्वायताभ्यः dakṣiṇapūrvāyatābhyaḥ
Genitive दक्षिणपूर्वायतायाः dakṣiṇapūrvāyatāyāḥ
दक्षिणपूर्वायतयोः dakṣiṇapūrvāyatayoḥ
दक्षिणपूर्वायतानाम् dakṣiṇapūrvāyatānām
Locative दक्षिणपूर्वायतायाम् dakṣiṇapūrvāyatāyām
दक्षिणपूर्वायतयोः dakṣiṇapūrvāyatayoḥ
दक्षिणपूर्वायतासु dakṣiṇapūrvāyatāsu