| Singular | Dual | Plural |
Nominativo |
दक्षिणपूर्वायता
dakṣiṇapūrvāyatā
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायताः
dakṣiṇapūrvāyatāḥ
|
Vocativo |
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायताः
dakṣiṇapūrvāyatāḥ
|
Acusativo |
दक्षिणपूर्वायताम्
dakṣiṇapūrvāyatām
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायताः
dakṣiṇapūrvāyatāḥ
|
Instrumental |
दक्षिणपूर्वायतया
dakṣiṇapūrvāyatayā
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायताभिः
dakṣiṇapūrvāyatābhiḥ
|
Dativo |
दक्षिणपूर्वायतायै
dakṣiṇapūrvāyatāyai
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायताभ्यः
dakṣiṇapūrvāyatābhyaḥ
|
Ablativo |
दक्षिणपूर्वायतायाः
dakṣiṇapūrvāyatāyāḥ
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायताभ्यः
dakṣiṇapūrvāyatābhyaḥ
|
Genitivo |
दक्षिणपूर्वायतायाः
dakṣiṇapūrvāyatāyāḥ
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतानाम्
dakṣiṇapūrvāyatānām
|
Locativo |
दक्षिणपूर्वायतायाम्
dakṣiṇapūrvāyatāyām
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतासु
dakṣiṇapūrvāyatāsu
|