Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्वार्ध dakṣiṇapūrvārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वार्धः dakṣiṇapūrvārdhaḥ
दक्षिणपूर्वार्धौ dakṣiṇapūrvārdhau
दक्षिणपूर्वार्धाः dakṣiṇapūrvārdhāḥ
Vocative दक्षिणपूर्वार्ध dakṣiṇapūrvārdha
दक्षिणपूर्वार्धौ dakṣiṇapūrvārdhau
दक्षिणपूर्वार्धाः dakṣiṇapūrvārdhāḥ
Accusative दक्षिणपूर्वार्धम् dakṣiṇapūrvārdham
दक्षिणपूर्वार्धौ dakṣiṇapūrvārdhau
दक्षिणपूर्वार्धान् dakṣiṇapūrvārdhān
Instrumental दक्षिणपूर्वार्धेन dakṣiṇapūrvārdhena
दक्षिणपूर्वार्धाभ्याम् dakṣiṇapūrvārdhābhyām
दक्षिणपूर्वार्धैः dakṣiṇapūrvārdhaiḥ
Dative दक्षिणपूर्वार्धाय dakṣiṇapūrvārdhāya
दक्षिणपूर्वार्धाभ्याम् dakṣiṇapūrvārdhābhyām
दक्षिणपूर्वार्धेभ्यः dakṣiṇapūrvārdhebhyaḥ
Ablative दक्षिणपूर्वार्धात् dakṣiṇapūrvārdhāt
दक्षिणपूर्वार्धाभ्याम् dakṣiṇapūrvārdhābhyām
दक्षिणपूर्वार्धेभ्यः dakṣiṇapūrvārdhebhyaḥ
Genitive दक्षिणपूर्वार्धस्य dakṣiṇapūrvārdhasya
दक्षिणपूर्वार्धयोः dakṣiṇapūrvārdhayoḥ
दक्षिणपूर्वार्धानाम् dakṣiṇapūrvārdhānām
Locative दक्षिणपूर्वार्धे dakṣiṇapūrvārdhe
दक्षिणपूर्वार्धयोः dakṣiṇapūrvārdhayoḥ
दक्षिणपूर्वार्धेषु dakṣiṇapūrvārdheṣu