| Singular | Dual | Plural |
Nominativo |
दक्षिणपूर्वार्धः
dakṣiṇapūrvārdhaḥ
|
दक्षिणपूर्वार्धौ
dakṣiṇapūrvārdhau
|
दक्षिणपूर्वार्धाः
dakṣiṇapūrvārdhāḥ
|
Vocativo |
दक्षिणपूर्वार्ध
dakṣiṇapūrvārdha
|
दक्षिणपूर्वार्धौ
dakṣiṇapūrvārdhau
|
दक्षिणपूर्वार्धाः
dakṣiṇapūrvārdhāḥ
|
Acusativo |
दक्षिणपूर्वार्धम्
dakṣiṇapūrvārdham
|
दक्षिणपूर्वार्धौ
dakṣiṇapūrvārdhau
|
दक्षिणपूर्वार्धान्
dakṣiṇapūrvārdhān
|
Instrumental |
दक्षिणपूर्वार्धेन
dakṣiṇapūrvārdhena
|
दक्षिणपूर्वार्धाभ्याम्
dakṣiṇapūrvārdhābhyām
|
दक्षिणपूर्वार्धैः
dakṣiṇapūrvārdhaiḥ
|
Dativo |
दक्षिणपूर्वार्धाय
dakṣiṇapūrvārdhāya
|
दक्षिणपूर्वार्धाभ्याम्
dakṣiṇapūrvārdhābhyām
|
दक्षिणपूर्वार्धेभ्यः
dakṣiṇapūrvārdhebhyaḥ
|
Ablativo |
दक्षिणपूर्वार्धात्
dakṣiṇapūrvārdhāt
|
दक्षिणपूर्वार्धाभ्याम्
dakṣiṇapūrvārdhābhyām
|
दक्षिणपूर्वार्धेभ्यः
dakṣiṇapūrvārdhebhyaḥ
|
Genitivo |
दक्षिणपूर्वार्धस्य
dakṣiṇapūrvārdhasya
|
दक्षिणपूर्वार्धयोः
dakṣiṇapūrvārdhayoḥ
|
दक्षिणपूर्वार्धानाम्
dakṣiṇapūrvārdhānām
|
Locativo |
दक्षिणपूर्वार्धे
dakṣiṇapūrvārdhe
|
दक्षिणपूर्वार्धयोः
dakṣiṇapūrvārdhayoḥ
|
दक्षिणपूर्वार्धेषु
dakṣiṇapūrvārdheṣu
|