Sanskrit tools

Sanskrit declension


Declension of दक्षिणप्राक्प्रवणा dakṣiṇaprākpravaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणप्राक्प्रवणा dakṣiṇaprākpravaṇā
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणाः dakṣiṇaprākpravaṇāḥ
Vocative दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणाः dakṣiṇaprākpravaṇāḥ
Accusative दक्षिणप्राक्प्रवणाम् dakṣiṇaprākpravaṇām
दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणाः dakṣiṇaprākpravaṇāḥ
Instrumental दक्षिणप्राक्प्रवणया dakṣiṇaprākpravaṇayā
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणाभिः dakṣiṇaprākpravaṇābhiḥ
Dative दक्षिणप्राक्प्रवणायै dakṣiṇaprākpravaṇāyai
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणाभ्यः dakṣiṇaprākpravaṇābhyaḥ
Ablative दक्षिणप्राक्प्रवणायाः dakṣiṇaprākpravaṇāyāḥ
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणाभ्यः dakṣiṇaprākpravaṇābhyaḥ
Genitive दक्षिणप्राक्प्रवणायाः dakṣiṇaprākpravaṇāyāḥ
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणानाम् dakṣiṇaprākpravaṇānām
Locative दक्षिणप्राक्प्रवणायाम् dakṣiṇaprākpravaṇāyām
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणासु dakṣiṇaprākpravaṇāsu