| Singular | Dual | Plural |
Nominativo |
दक्षिणप्राक्प्रवणा
dakṣiṇaprākpravaṇā
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणाः
dakṣiṇaprākpravaṇāḥ
|
Vocativo |
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणाः
dakṣiṇaprākpravaṇāḥ
|
Acusativo |
दक्षिणप्राक्प्रवणाम्
dakṣiṇaprākpravaṇām
|
दक्षिणप्राक्प्रवणे
dakṣiṇaprākpravaṇe
|
दक्षिणप्राक्प्रवणाः
dakṣiṇaprākpravaṇāḥ
|
Instrumental |
दक्षिणप्राक्प्रवणया
dakṣiṇaprākpravaṇayā
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणाभिः
dakṣiṇaprākpravaṇābhiḥ
|
Dativo |
दक्षिणप्राक्प्रवणायै
dakṣiṇaprākpravaṇāyai
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणाभ्यः
dakṣiṇaprākpravaṇābhyaḥ
|
Ablativo |
दक्षिणप्राक्प्रवणायाः
dakṣiṇaprākpravaṇāyāḥ
|
दक्षिणप्राक्प्रवणाभ्याम्
dakṣiṇaprākpravaṇābhyām
|
दक्षिणप्राक्प्रवणाभ्यः
dakṣiṇaprākpravaṇābhyaḥ
|
Genitivo |
दक्षिणप्राक्प्रवणायाः
dakṣiṇaprākpravaṇāyāḥ
|
दक्षिणप्राक्प्रवणयोः
dakṣiṇaprākpravaṇayoḥ
|
दक्षिणप्राक्प्रवणानाम्
dakṣiṇaprākpravaṇānām
|
Locativo |
दक्षिणप्राक्प्रवणायाम्
dakṣiṇaprākpravaṇāyām
|
दक्षिणप्राक्प्रवणयोः
dakṣiṇaprākpravaṇayoḥ
|
दक्षिणप्राक्प्रवणासु
dakṣiṇaprākpravaṇāsu
|