Sanskrit tools

Sanskrit declension


Declension of दक्षिणभाग dakṣiṇabhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणभागः dakṣiṇabhāgaḥ
दक्षिणभागौ dakṣiṇabhāgau
दक्षिणभागाः dakṣiṇabhāgāḥ
Vocative दक्षिणभाग dakṣiṇabhāga
दक्षिणभागौ dakṣiṇabhāgau
दक्षिणभागाः dakṣiṇabhāgāḥ
Accusative दक्षिणभागम् dakṣiṇabhāgam
दक्षिणभागौ dakṣiṇabhāgau
दक्षिणभागान् dakṣiṇabhāgān
Instrumental दक्षिणभागेन dakṣiṇabhāgena
दक्षिणभागाभ्याम् dakṣiṇabhāgābhyām
दक्षिणभागैः dakṣiṇabhāgaiḥ
Dative दक्षिणभागाय dakṣiṇabhāgāya
दक्षिणभागाभ्याम् dakṣiṇabhāgābhyām
दक्षिणभागेभ्यः dakṣiṇabhāgebhyaḥ
Ablative दक्षिणभागात् dakṣiṇabhāgāt
दक्षिणभागाभ्याम् dakṣiṇabhāgābhyām
दक्षिणभागेभ्यः dakṣiṇabhāgebhyaḥ
Genitive दक्षिणभागस्य dakṣiṇabhāgasya
दक्षिणभागयोः dakṣiṇabhāgayoḥ
दक्षिणभागानाम् dakṣiṇabhāgānām
Locative दक्षिणभागे dakṣiṇabhāge
दक्षिणभागयोः dakṣiṇabhāgayoḥ
दक्षिणभागेषु dakṣiṇabhāgeṣu