| Singular | Dual | Plural |
Nominativo |
दक्षिणभागः
dakṣiṇabhāgaḥ
|
दक्षिणभागौ
dakṣiṇabhāgau
|
दक्षिणभागाः
dakṣiṇabhāgāḥ
|
Vocativo |
दक्षिणभाग
dakṣiṇabhāga
|
दक्षिणभागौ
dakṣiṇabhāgau
|
दक्षिणभागाः
dakṣiṇabhāgāḥ
|
Acusativo |
दक्षिणभागम्
dakṣiṇabhāgam
|
दक्षिणभागौ
dakṣiṇabhāgau
|
दक्षिणभागान्
dakṣiṇabhāgān
|
Instrumental |
दक्षिणभागेन
dakṣiṇabhāgena
|
दक्षिणभागाभ्याम्
dakṣiṇabhāgābhyām
|
दक्षिणभागैः
dakṣiṇabhāgaiḥ
|
Dativo |
दक्षिणभागाय
dakṣiṇabhāgāya
|
दक्षिणभागाभ्याम्
dakṣiṇabhāgābhyām
|
दक्षिणभागेभ्यः
dakṣiṇabhāgebhyaḥ
|
Ablativo |
दक्षिणभागात्
dakṣiṇabhāgāt
|
दक्षिणभागाभ्याम्
dakṣiṇabhāgābhyām
|
दक्षिणभागेभ्यः
dakṣiṇabhāgebhyaḥ
|
Genitivo |
दक्षिणभागस्य
dakṣiṇabhāgasya
|
दक्षिणभागयोः
dakṣiṇabhāgayoḥ
|
दक्षिणभागानाम्
dakṣiṇabhāgānām
|
Locativo |
दक्षिणभागे
dakṣiṇabhāge
|
दक्षिणभागयोः
dakṣiṇabhāgayoḥ
|
दक्षिणभागेषु
dakṣiṇabhāgeṣu
|