Sanskrit tools

Sanskrit declension


Declension of दक्षिणमार्ग dakṣiṇamārga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणमार्गः dakṣiṇamārgaḥ
दक्षिणमार्गौ dakṣiṇamārgau
दक्षिणमार्गाः dakṣiṇamārgāḥ
Vocative दक्षिणमार्ग dakṣiṇamārga
दक्षिणमार्गौ dakṣiṇamārgau
दक्षिणमार्गाः dakṣiṇamārgāḥ
Accusative दक्षिणमार्गम् dakṣiṇamārgam
दक्षिणमार्गौ dakṣiṇamārgau
दक्षिणमार्गान् dakṣiṇamārgān
Instrumental दक्षिणमार्गेण dakṣiṇamārgeṇa
दक्षिणमार्गाभ्याम् dakṣiṇamārgābhyām
दक्षिणमार्गैः dakṣiṇamārgaiḥ
Dative दक्षिणमार्गाय dakṣiṇamārgāya
दक्षिणमार्गाभ्याम् dakṣiṇamārgābhyām
दक्षिणमार्गेभ्यः dakṣiṇamārgebhyaḥ
Ablative दक्षिणमार्गात् dakṣiṇamārgāt
दक्षिणमार्गाभ्याम् dakṣiṇamārgābhyām
दक्षिणमार्गेभ्यः dakṣiṇamārgebhyaḥ
Genitive दक्षिणमार्गस्य dakṣiṇamārgasya
दक्षिणमार्गयोः dakṣiṇamārgayoḥ
दक्षिणमार्गाणाम् dakṣiṇamārgāṇām
Locative दक्षिणमार्गे dakṣiṇamārge
दक्षिणमार्गयोः dakṣiṇamārgayoḥ
दक्षिणमार्गेषु dakṣiṇamārgeṣu