| Singular | Dual | Plural |
Nominativo |
दक्षिणमार्गः
dakṣiṇamārgaḥ
|
दक्षिणमार्गौ
dakṣiṇamārgau
|
दक्षिणमार्गाः
dakṣiṇamārgāḥ
|
Vocativo |
दक्षिणमार्ग
dakṣiṇamārga
|
दक्षिणमार्गौ
dakṣiṇamārgau
|
दक्षिणमार्गाः
dakṣiṇamārgāḥ
|
Acusativo |
दक्षिणमार्गम्
dakṣiṇamārgam
|
दक्षिणमार्गौ
dakṣiṇamārgau
|
दक्षिणमार्गान्
dakṣiṇamārgān
|
Instrumental |
दक्षिणमार्गेण
dakṣiṇamārgeṇa
|
दक्षिणमार्गाभ्याम्
dakṣiṇamārgābhyām
|
दक्षिणमार्गैः
dakṣiṇamārgaiḥ
|
Dativo |
दक्षिणमार्गाय
dakṣiṇamārgāya
|
दक्षिणमार्गाभ्याम्
dakṣiṇamārgābhyām
|
दक्षिणमार्गेभ्यः
dakṣiṇamārgebhyaḥ
|
Ablativo |
दक्षिणमार्गात्
dakṣiṇamārgāt
|
दक्षिणमार्गाभ्याम्
dakṣiṇamārgābhyām
|
दक्षिणमार्गेभ्यः
dakṣiṇamārgebhyaḥ
|
Genitivo |
दक्षिणमार्गस्य
dakṣiṇamārgasya
|
दक्षिणमार्गयोः
dakṣiṇamārgayoḥ
|
दक्षिणमार्गाणाम्
dakṣiṇamārgāṇām
|
Locativo |
दक्षिणमार्गे
dakṣiṇamārge
|
दक्षिणमार्गयोः
dakṣiṇamārgayoḥ
|
दक्षिणमार्गेषु
dakṣiṇamārgeṣu
|