Sanskrit tools

Sanskrit declension


Declension of दक्षिणराढा dakṣiṇarāḍhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणराढा dakṣiṇarāḍhā
दक्षिणराढे dakṣiṇarāḍhe
दक्षिणराढाः dakṣiṇarāḍhāḥ
Vocative दक्षिणराढे dakṣiṇarāḍhe
दक्षिणराढे dakṣiṇarāḍhe
दक्षिणराढाः dakṣiṇarāḍhāḥ
Accusative दक्षिणराढाम् dakṣiṇarāḍhām
दक्षिणराढे dakṣiṇarāḍhe
दक्षिणराढाः dakṣiṇarāḍhāḥ
Instrumental दक्षिणराढया dakṣiṇarāḍhayā
दक्षिणराढाभ्याम् dakṣiṇarāḍhābhyām
दक्षिणराढाभिः dakṣiṇarāḍhābhiḥ
Dative दक्षिणराढायै dakṣiṇarāḍhāyai
दक्षिणराढाभ्याम् dakṣiṇarāḍhābhyām
दक्षिणराढाभ्यः dakṣiṇarāḍhābhyaḥ
Ablative दक्षिणराढायाः dakṣiṇarāḍhāyāḥ
दक्षिणराढाभ्याम् dakṣiṇarāḍhābhyām
दक्षिणराढाभ्यः dakṣiṇarāḍhābhyaḥ
Genitive दक्षिणराढायाः dakṣiṇarāḍhāyāḥ
दक्षिणराढयोः dakṣiṇarāḍhayoḥ
दक्षिणराढानाम् dakṣiṇarāḍhānām
Locative दक्षिणराढायाम् dakṣiṇarāḍhāyām
दक्षिणराढयोः dakṣiṇarāḍhayoḥ
दक्षिणराढासु dakṣiṇarāḍhāsu