| Singular | Dual | Plural |
Nominativo |
दक्षिणराढा
dakṣiṇarāḍhā
|
दक्षिणराढे
dakṣiṇarāḍhe
|
दक्षिणराढाः
dakṣiṇarāḍhāḥ
|
Vocativo |
दक्षिणराढे
dakṣiṇarāḍhe
|
दक्षिणराढे
dakṣiṇarāḍhe
|
दक्षिणराढाः
dakṣiṇarāḍhāḥ
|
Acusativo |
दक्षिणराढाम्
dakṣiṇarāḍhām
|
दक्षिणराढे
dakṣiṇarāḍhe
|
दक्षिणराढाः
dakṣiṇarāḍhāḥ
|
Instrumental |
दक्षिणराढया
dakṣiṇarāḍhayā
|
दक्षिणराढाभ्याम्
dakṣiṇarāḍhābhyām
|
दक्षिणराढाभिः
dakṣiṇarāḍhābhiḥ
|
Dativo |
दक्षिणराढायै
dakṣiṇarāḍhāyai
|
दक्षिणराढाभ्याम्
dakṣiṇarāḍhābhyām
|
दक्षिणराढाभ्यः
dakṣiṇarāḍhābhyaḥ
|
Ablativo |
दक्षिणराढायाः
dakṣiṇarāḍhāyāḥ
|
दक्षिणराढाभ्याम्
dakṣiṇarāḍhābhyām
|
दक्षिणराढाभ्यः
dakṣiṇarāḍhābhyaḥ
|
Genitivo |
दक्षिणराढायाः
dakṣiṇarāḍhāyāḥ
|
दक्षिणराढयोः
dakṣiṇarāḍhayoḥ
|
दक्षिणराढानाम्
dakṣiṇarāḍhānām
|
Locativo |
दक्षिणराढायाम्
dakṣiṇarāḍhāyām
|
दक्षिणराढयोः
dakṣiṇarāḍhayoḥ
|
दक्षिणराढासु
dakṣiṇarāḍhāsu
|