Sanskrit tools

Sanskrit declension


Declension of दक्षिणसव्य dakṣiṇasavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणसव्यः dakṣiṇasavyaḥ
दक्षिणसव्यौ dakṣiṇasavyau
दक्षिणसव्याः dakṣiṇasavyāḥ
Vocative दक्षिणसव्य dakṣiṇasavya
दक्षिणसव्यौ dakṣiṇasavyau
दक्षिणसव्याः dakṣiṇasavyāḥ
Accusative दक्षिणसव्यम् dakṣiṇasavyam
दक्षिणसव्यौ dakṣiṇasavyau
दक्षिणसव्यान् dakṣiṇasavyān
Instrumental दक्षिणसव्येन dakṣiṇasavyena
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्यैः dakṣiṇasavyaiḥ
Dative दक्षिणसव्याय dakṣiṇasavyāya
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्येभ्यः dakṣiṇasavyebhyaḥ
Ablative दक्षिणसव्यात् dakṣiṇasavyāt
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्येभ्यः dakṣiṇasavyebhyaḥ
Genitive दक्षिणसव्यस्य dakṣiṇasavyasya
दक्षिणसव्ययोः dakṣiṇasavyayoḥ
दक्षिणसव्यानाम् dakṣiṇasavyānām
Locative दक्षिणसव्ये dakṣiṇasavye
दक्षिणसव्ययोः dakṣiṇasavyayoḥ
दक्षिणसव्येषु dakṣiṇasavyeṣu