| Singular | Dual | Plural |
Nominativo |
दक्षिणसव्यः
dakṣiṇasavyaḥ
|
दक्षिणसव्यौ
dakṣiṇasavyau
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Vocativo |
दक्षिणसव्य
dakṣiṇasavya
|
दक्षिणसव्यौ
dakṣiṇasavyau
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Acusativo |
दक्षिणसव्यम्
dakṣiṇasavyam
|
दक्षिणसव्यौ
dakṣiṇasavyau
|
दक्षिणसव्यान्
dakṣiṇasavyān
|
Instrumental |
दक्षिणसव्येन
dakṣiṇasavyena
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्यैः
dakṣiṇasavyaiḥ
|
Dativo |
दक्षिणसव्याय
dakṣiṇasavyāya
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्येभ्यः
dakṣiṇasavyebhyaḥ
|
Ablativo |
दक्षिणसव्यात्
dakṣiṇasavyāt
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्येभ्यः
dakṣiṇasavyebhyaḥ
|
Genitivo |
दक्षिणसव्यस्य
dakṣiṇasavyasya
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यानाम्
dakṣiṇasavyānām
|
Locativo |
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्येषु
dakṣiṇasavyeṣu
|