| Singular | Dual | Plural |
Nominative |
दक्षिणसव्या
dakṣiṇasavyā
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Vocative |
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Accusative |
दक्षिणसव्याम्
dakṣiṇasavyām
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Instrumental |
दक्षिणसव्यया
dakṣiṇasavyayā
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभिः
dakṣiṇasavyābhiḥ
|
Dative |
दक्षिणसव्यायै
dakṣiṇasavyāyai
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभ्यः
dakṣiṇasavyābhyaḥ
|
Ablative |
दक्षिणसव्यायाः
dakṣiṇasavyāyāḥ
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभ्यः
dakṣiṇasavyābhyaḥ
|
Genitive |
दक्षिणसव्यायाः
dakṣiṇasavyāyāḥ
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यानाम्
dakṣiṇasavyānām
|
Locative |
दक्षिणसव्यायाम्
dakṣiṇasavyāyām
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यासु
dakṣiṇasavyāsu
|