Sanskrit tools

Sanskrit declension


Declension of दक्षिणसव्या dakṣiṇasavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणसव्या dakṣiṇasavyā
दक्षिणसव्ये dakṣiṇasavye
दक्षिणसव्याः dakṣiṇasavyāḥ
Vocative दक्षिणसव्ये dakṣiṇasavye
दक्षिणसव्ये dakṣiṇasavye
दक्षिणसव्याः dakṣiṇasavyāḥ
Accusative दक्षिणसव्याम् dakṣiṇasavyām
दक्षिणसव्ये dakṣiṇasavye
दक्षिणसव्याः dakṣiṇasavyāḥ
Instrumental दक्षिणसव्यया dakṣiṇasavyayā
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्याभिः dakṣiṇasavyābhiḥ
Dative दक्षिणसव्यायै dakṣiṇasavyāyai
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्याभ्यः dakṣiṇasavyābhyaḥ
Ablative दक्षिणसव्यायाः dakṣiṇasavyāyāḥ
दक्षिणसव्याभ्याम् dakṣiṇasavyābhyām
दक्षिणसव्याभ्यः dakṣiṇasavyābhyaḥ
Genitive दक्षिणसव्यायाः dakṣiṇasavyāyāḥ
दक्षिणसव्ययोः dakṣiṇasavyayoḥ
दक्षिणसव्यानाम् dakṣiṇasavyānām
Locative दक्षिणसव्यायाम् dakṣiṇasavyāyām
दक्षिणसव्ययोः dakṣiṇasavyayoḥ
दक्षिणसव्यासु dakṣiṇasavyāsu