| Singular | Dual | Plural |
Nominativo |
दक्षिणसव्या
dakṣiṇasavyā
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Vocativo |
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Acusativo |
दक्षिणसव्याम्
dakṣiṇasavyām
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्याः
dakṣiṇasavyāḥ
|
Instrumental |
दक्षिणसव्यया
dakṣiṇasavyayā
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभिः
dakṣiṇasavyābhiḥ
|
Dativo |
दक्षिणसव्यायै
dakṣiṇasavyāyai
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभ्यः
dakṣiṇasavyābhyaḥ
|
Ablativo |
दक्षिणसव्यायाः
dakṣiṇasavyāyāḥ
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्याभ्यः
dakṣiṇasavyābhyaḥ
|
Genitivo |
दक्षिणसव्यायाः
dakṣiṇasavyāyāḥ
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यानाम्
dakṣiṇasavyānām
|
Locativo |
दक्षिणसव्यायाम्
dakṣiṇasavyāyām
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यासु
dakṣiṇasavyāsu
|