Sanskrit tools

Sanskrit declension


Declension of दक्षिणस्थ dakṣiṇastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणस्थः dakṣiṇasthaḥ
दक्षिणस्थौ dakṣiṇasthau
दक्षिणस्थाः dakṣiṇasthāḥ
Vocative दक्षिणस्थ dakṣiṇastha
दक्षिणस्थौ dakṣiṇasthau
दक्षिणस्थाः dakṣiṇasthāḥ
Accusative दक्षिणस्थम् dakṣiṇastham
दक्षिणस्थौ dakṣiṇasthau
दक्षिणस्थान् dakṣiṇasthān
Instrumental दक्षिणस्थेन dakṣiṇasthena
दक्षिणस्थाभ्याम् dakṣiṇasthābhyām
दक्षिणस्थैः dakṣiṇasthaiḥ
Dative दक्षिणस्थाय dakṣiṇasthāya
दक्षिणस्थाभ्याम् dakṣiṇasthābhyām
दक्षिणस्थेभ्यः dakṣiṇasthebhyaḥ
Ablative दक्षिणस्थात् dakṣiṇasthāt
दक्षिणस्थाभ्याम् dakṣiṇasthābhyām
दक्षिणस्थेभ्यः dakṣiṇasthebhyaḥ
Genitive दक्षिणस्थस्य dakṣiṇasthasya
दक्षिणस्थयोः dakṣiṇasthayoḥ
दक्षिणस्थानाम् dakṣiṇasthānām
Locative दक्षिणस्थे dakṣiṇasthe
दक्षिणस्थयोः dakṣiṇasthayoḥ
दक्षिणस्थेषु dakṣiṇastheṣu