| Singular | Dual | Plural |
Nominativo |
दक्षिणस्थः
dakṣiṇasthaḥ
|
दक्षिणस्थौ
dakṣiṇasthau
|
दक्षिणस्थाः
dakṣiṇasthāḥ
|
Vocativo |
दक्षिणस्थ
dakṣiṇastha
|
दक्षिणस्थौ
dakṣiṇasthau
|
दक्षिणस्थाः
dakṣiṇasthāḥ
|
Acusativo |
दक्षिणस्थम्
dakṣiṇastham
|
दक्षिणस्थौ
dakṣiṇasthau
|
दक्षिणस्थान्
dakṣiṇasthān
|
Instrumental |
दक्षिणस्थेन
dakṣiṇasthena
|
दक्षिणस्थाभ्याम्
dakṣiṇasthābhyām
|
दक्षिणस्थैः
dakṣiṇasthaiḥ
|
Dativo |
दक्षिणस्थाय
dakṣiṇasthāya
|
दक्षिणस्थाभ्याम्
dakṣiṇasthābhyām
|
दक्षिणस्थेभ्यः
dakṣiṇasthebhyaḥ
|
Ablativo |
दक्षिणस्थात्
dakṣiṇasthāt
|
दक्षिणस्थाभ्याम्
dakṣiṇasthābhyām
|
दक्षिणस्थेभ्यः
dakṣiṇasthebhyaḥ
|
Genitivo |
दक्षिणस्थस्य
dakṣiṇasthasya
|
दक्षिणस्थयोः
dakṣiṇasthayoḥ
|
दक्षिणस्थानाम्
dakṣiṇasthānām
|
Locativo |
दक्षिणस्थे
dakṣiṇasthe
|
दक्षिणस्थयोः
dakṣiṇasthayoḥ
|
दक्षिणस्थेषु
dakṣiṇastheṣu
|