Sanskrit tools

Sanskrit declension


Declension of दक्षिणाचल dakṣiṇācala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाचलः dakṣiṇācalaḥ
दक्षिणाचलौ dakṣiṇācalau
दक्षिणाचलाः dakṣiṇācalāḥ
Vocative दक्षिणाचल dakṣiṇācala
दक्षिणाचलौ dakṣiṇācalau
दक्षिणाचलाः dakṣiṇācalāḥ
Accusative दक्षिणाचलम् dakṣiṇācalam
दक्षिणाचलौ dakṣiṇācalau
दक्षिणाचलान् dakṣiṇācalān
Instrumental दक्षिणाचलेन dakṣiṇācalena
दक्षिणाचलाभ्याम् dakṣiṇācalābhyām
दक्षिणाचलैः dakṣiṇācalaiḥ
Dative दक्षिणाचलाय dakṣiṇācalāya
दक्षिणाचलाभ्याम् dakṣiṇācalābhyām
दक्षिणाचलेभ्यः dakṣiṇācalebhyaḥ
Ablative दक्षिणाचलात् dakṣiṇācalāt
दक्षिणाचलाभ्याम् dakṣiṇācalābhyām
दक्षिणाचलेभ्यः dakṣiṇācalebhyaḥ
Genitive दक्षिणाचलस्य dakṣiṇācalasya
दक्षिणाचलयोः dakṣiṇācalayoḥ
दक्षिणाचलानाम् dakṣiṇācalānām
Locative दक्षिणाचले dakṣiṇācale
दक्षिणाचलयोः dakṣiṇācalayoḥ
दक्षिणाचलेषु dakṣiṇācaleṣu