| Singular | Dual | Plural |
Nominativo |
दक्षिणाचलः
dakṣiṇācalaḥ
|
दक्षिणाचलौ
dakṣiṇācalau
|
दक्षिणाचलाः
dakṣiṇācalāḥ
|
Vocativo |
दक्षिणाचल
dakṣiṇācala
|
दक्षिणाचलौ
dakṣiṇācalau
|
दक्षिणाचलाः
dakṣiṇācalāḥ
|
Acusativo |
दक्षिणाचलम्
dakṣiṇācalam
|
दक्षिणाचलौ
dakṣiṇācalau
|
दक्षिणाचलान्
dakṣiṇācalān
|
Instrumental |
दक्षिणाचलेन
dakṣiṇācalena
|
दक्षिणाचलाभ्याम्
dakṣiṇācalābhyām
|
दक्षिणाचलैः
dakṣiṇācalaiḥ
|
Dativo |
दक्षिणाचलाय
dakṣiṇācalāya
|
दक्षिणाचलाभ्याम्
dakṣiṇācalābhyām
|
दक्षिणाचलेभ्यः
dakṣiṇācalebhyaḥ
|
Ablativo |
दक्षिणाचलात्
dakṣiṇācalāt
|
दक्षिणाचलाभ्याम्
dakṣiṇācalābhyām
|
दक्षिणाचलेभ्यः
dakṣiṇācalebhyaḥ
|
Genitivo |
दक्षिणाचलस्य
dakṣiṇācalasya
|
दक्षिणाचलयोः
dakṣiṇācalayoḥ
|
दक्षिणाचलानाम्
dakṣiṇācalānām
|
Locativo |
दक्षिणाचले
dakṣiṇācale
|
दक्षिणाचलयोः
dakṣiṇācalayoḥ
|
दक्षिणाचलेषु
dakṣiṇācaleṣu
|