Sanskrit tools

Sanskrit declension


Declension of दक्षिणाधिपति dakṣiṇādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाधिपतिः dakṣiṇādhipatiḥ
दक्षिणाधिपती dakṣiṇādhipatī
दक्षिणाधिपतयः dakṣiṇādhipatayaḥ
Vocative दक्षिणाधिपते dakṣiṇādhipate
दक्षिणाधिपती dakṣiṇādhipatī
दक्षिणाधिपतयः dakṣiṇādhipatayaḥ
Accusative दक्षिणाधिपतिम् dakṣiṇādhipatim
दक्षिणाधिपती dakṣiṇādhipatī
दक्षिणाधिपतीन् dakṣiṇādhipatīn
Instrumental दक्षिणाधिपतिना dakṣiṇādhipatinā
दक्षिणाधिपतिभ्याम् dakṣiṇādhipatibhyām
दक्षिणाधिपतिभिः dakṣiṇādhipatibhiḥ
Dative दक्षिणाधिपतये dakṣiṇādhipataye
दक्षिणाधिपतिभ्याम् dakṣiṇādhipatibhyām
दक्षिणाधिपतिभ्यः dakṣiṇādhipatibhyaḥ
Ablative दक्षिणाधिपतेः dakṣiṇādhipateḥ
दक्षिणाधिपतिभ्याम् dakṣiṇādhipatibhyām
दक्षिणाधिपतिभ्यः dakṣiṇādhipatibhyaḥ
Genitive दक्षिणाधिपतेः dakṣiṇādhipateḥ
दक्षिणाधिपत्योः dakṣiṇādhipatyoḥ
दक्षिणाधिपतीनाम् dakṣiṇādhipatīnām
Locative दक्षिणाधिपतौ dakṣiṇādhipatau
दक्षिणाधिपत्योः dakṣiṇādhipatyoḥ
दक्षिणाधिपतिषु dakṣiṇādhipatiṣu