| Singular | Dual | Plural |
Nominativo |
दक्षिणाधिपतिः
dakṣiṇādhipatiḥ
|
दक्षिणाधिपती
dakṣiṇādhipatī
|
दक्षिणाधिपतयः
dakṣiṇādhipatayaḥ
|
Vocativo |
दक्षिणाधिपते
dakṣiṇādhipate
|
दक्षिणाधिपती
dakṣiṇādhipatī
|
दक्षिणाधिपतयः
dakṣiṇādhipatayaḥ
|
Acusativo |
दक्षिणाधिपतिम्
dakṣiṇādhipatim
|
दक्षिणाधिपती
dakṣiṇādhipatī
|
दक्षिणाधिपतीन्
dakṣiṇādhipatīn
|
Instrumental |
दक्षिणाधिपतिना
dakṣiṇādhipatinā
|
दक्षिणाधिपतिभ्याम्
dakṣiṇādhipatibhyām
|
दक्षिणाधिपतिभिः
dakṣiṇādhipatibhiḥ
|
Dativo |
दक्षिणाधिपतये
dakṣiṇādhipataye
|
दक्षिणाधिपतिभ्याम्
dakṣiṇādhipatibhyām
|
दक्षिणाधिपतिभ्यः
dakṣiṇādhipatibhyaḥ
|
Ablativo |
दक्षिणाधिपतेः
dakṣiṇādhipateḥ
|
दक्षिणाधिपतिभ्याम्
dakṣiṇādhipatibhyām
|
दक्षिणाधिपतिभ्यः
dakṣiṇādhipatibhyaḥ
|
Genitivo |
दक्षिणाधिपतेः
dakṣiṇādhipateḥ
|
दक्षिणाधिपत्योः
dakṣiṇādhipatyoḥ
|
दक्षिणाधिपतीनाम्
dakṣiṇādhipatīnām
|
Locativo |
दक्षिणाधिपतौ
dakṣiṇādhipatau
|
दक्षिणाधिपत्योः
dakṣiṇādhipatyoḥ
|
दक्षिणाधिपतिषु
dakṣiṇādhipatiṣu
|